________________
३८८
। हैमशब्दानुशासनस्य अहरादिभ्योऽञ् ।६।२।८७। चातुरर्थिकोदेशनाम्निअञ स्यात् । आह्नम् । लौमम् ॥ ८७ ॥
सख्यादेरेयण । ६।२।८८। चातुरर्थिकोदेशनाम्नि एयण स्यात् । साखेयः। साखिदत्तेयः।।८८॥ पन्थ्यादेरायनण । ६।२।८९। चातुरर्थिकोदेशनाम्नि आयनण स्यात् । पान्थायनः । पाक्षायणः।। कर्णादेरायनिञ् । ६।२।९० ।
चातुरर्थिकोदेशनाम्नि आयनिझ स्यात् । कार्णायनिः । वासिष्ठायनिः ॥ ९० ॥
उत्करादेरीयः । ६।२।९१ । चातुरर्थिकोदेशनाम्नि ईयः स्यात् । उत्करीयः । सङ्करायः ॥९१॥
नडादेः कीयः। ६।२।९२। चातुरथिकोदेशनाम्नि कीयः स्यात् । नडकीयः । प्लक्षकीयः ॥ कृशाश्वादेरीयण । ६।२।९३। चातुरर्थिकोदेशनाम्नि ईयण स्यात् । कार्शाश्वीयः । आरिष्टीयः ॥
ऋश्यादेः कः।६। ९४। चातुरर्थिकोदेशनाम्नि कः स्यात् । ऋश्यकः । न्यग्रोधकः ॥ ९४ ॥
वराहादेः कण ।६।२। ९५ । • चातुरर्थिकोदेशनाम्नि कण स्यात । वाराहकम् । पालाशकम् ॥
कुमुदादेरिकः । ६।२।९६ ।