________________
स्वोपज्ञलघुवृप्तिः ।
३८९
चातुरर्थिको देशनाम्नि इकः स्यात् । कुमुदिकम् । इकटिकम् ॥ ९६ ॥ अश्वत्थादेरिकण । ६ । २ । ९७ । चातुरर्थिको देशनाम्नि इकण् स्यात् । आश्वत्थकम् । कौमु दिकम् ॥ ९७ ॥
सास्य पौर्णमासी । ६ । २ । ९८ ।
सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः स्यात् । प्रथमान्तं चेत् पौर्णमासी । पौषोमासो ऽर्द्धमासो वा ॥ ९८ ॥ आग्रहायण्यश्वत्थादिकण । ६ । २ । ९९ ।
आभ्यां प्रथमान्ताभ्यां षष्ठ्यर्थे इकण् स्यात् । तचेत्पौर्णमासी नाम्नि | आग्राहायणिकोमासोऽर्द्धमासो वा । एवमाश्वत्थिकः ॥९९॥
चैत्री कार्त्तिकी फाल्गुनीश्रवणाद्वा । ६ । २ । १०० ।
एभ्यः सास्यपौर्णमासीति विषये नाम्नि इकण् वा स्यात् । चैत्रिकः चैत्रोमासोऽर्द्धमासो वा । एवं कार्तिकिकः । कार्त्तिकः फाल्गुनिकः । फाल्गुनः । श्रावणिकः । श्रावणः ॥ १०० ॥
देवता । ६ । २ । १०१ ।
देवतार्थात्प्रथमान्तात् षष्ठयर्थे यथाविहितं प्रत्ययः स्यात । जैनः | आग्नेयः । आदित्यः ॥ १०१ ॥
पैगाङ्क्षीपुत्रादेरीयः । ६ । २ । १०२ ।
एम्यः सास्य देवतेति विषये ईयः स्यात् । पैङ्गाक्षीपुत्रीयम् । तार्णविन्दवीयं हविः ॥ १०२ ॥
शुक्रादियः । ६ । २ । १०३ ।
शुकात्सास्य देवतेति विषये इयः स्यात् । शुक्रियं हविः ॥ १०३ ॥