________________
स्वोपज्ञलघुवृत्तिः।
५३७ एतदन्तस्यापदस्य तद्धिते लुक् स्यात् । दाक्षिः । चौडिः। नाभेयः। दौलयः। अपदस्येति किम् । ऊर्णायुः ॥६८॥
अकद्रूपाण्ड्वोरुवर्णस्यैये।७।४।६९।
एतद|वर्णान्तस्य एये तद्धिते लुक् स्यात् । जाम्बयः। कव्वादिवर्जनं किम् । कावेयः । पाण्डवेयः ॥ ६९ ॥
अस्वयम्भुवोऽव । ७।४। ७० । स्वयंभूव|वर्णान्तस्यापदस्य तद्धितेऽव् स्यात् । औपगवः । अस्वयम्भुव इति किम् । स्वायम्भुवः ॥ ७० ॥ ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इक
स्येतो लुक् । ७।४।७१। ऋवर्णोवर्णान्ताभ्यां दोस इमुसन्ताभ्यां शश्वदकस्मादर्जतान्ताच्च परस्येकस्थस्येतो लुक् स्यात् । मातृकम् । नैषाहकर्षुकः । दौष्कः । सार्पिष्कः । धानुष्कः । औदश्वित्कः । शश्वदकस्मादर्जनं किम् । शाश्वतिकम् । आकस्मिकम् ॥ ७१ ॥
असकृत्संभ्रमे । ७।४।७२। भयादिभिः प्रयोक्तुस्त्वरणे द्योत्ये पदं वाक्यं वाऽसकृत्प्रयोज्यम् । अहिरहिहिः। हस्त्यागच्छति हस्त्यागच्छति। लघुपलायध्वं लघुपलायध्वम्।। भृशाभीक्ष्ण्याऽविच्छेदे द्विः प्राक्तम
बादेः। ७।४।७३। क्रियाया अवयवक्रियाणां कात्न्यं भृशार्थः, पौनःपुन्यमाभीक्ष्ण्यम्, क्रियान्तराव्यवधानमविच्छेदः, एषु द्योतेषु पदं वाक्यं वा तमबादेः