________________
५.४
हैमशन्दानुशासनस्य __ भागेऽष्टमाञः । ७।३।२४।
भागार्थादस्माये वा स्यात् । आष्टमो भागः॥२४॥ - षष्ठात् । ७।३।२५। अस्माद्भागार्थाज्ञो वा स्यात् । पाठो भागः ॥२५॥
मानेकश्च । ७।३।२६ । मीयते येन तद्रूपभागार्थात् षष्ठाको आश्च वा स्यात् । षष्ठकः षाष्ठो. भागः मानं चेत् ॥ २६ ॥
एकादाकिन्चाऽसहाये ।७।३।२७। . असहायार्थादेकादाकिन्कश्च स्यात् । एकाकी । एककः ॥२७॥
प्रागनित्यात्कप् । ७।३।२८। नित्यसङ्कीर्तनात्माग्येास्तेषु द्योतेषु कबधिकृतो ज्ञेय । कुत्सितो ऽल्पोऽज्ञातो वाऽश्वः अश्वकः ॥ २८॥ त्यादिसर्वादेः स्वरेष्वऽन्त्यात्पूर्वो
ऽक । ७।३।२९। त्याद्यन्तस्य सर्वादेश्च स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात्पूर्वोऽक् स्यात् । प्रागनित्यात् । कुत्सितमल्पमज्ञातं वा पचति पचतकि । सर्वके । विश्वके ॥ २९ ॥ युष्मदस्मदोऽसोभादिस्यादेः। ७।३।३०। __ अनयोः सउभादिवर्जस्याद्यन्तयोः स्वरेष्वन्त्यात्पूर्वोऽक् स्यात् । स्वयका । मयका । असोभादिस्यादेरिति किम् । युष्मकासु। युवकयोः। युवकाभ्याम् ॥ ३०॥