________________
स्वोपज्ञलघुवृत्तिः
मृगयेच्छायाच्ञातृष्णाकृपाभाश्रद्धाऽन्तर्द्धा । ५ । ३ । १०१ ।
३३३
एते स्त्रियां निपात्यन्ते ॥ १०१ ॥
परेः सूचरेर्यः । ५ । ३ । १०२ ।
परिपूर्वाभ्यामाभ्यां भावाकत्रः स्त्रियां यः स्यात् । परिसर्या । परिचर्या ॥ १०२ ॥
वाऽटाट्यात् । ५ । ३ । १०३ । अटेर्यङन्तात् स्त्रियां भावाकत्रयों वा स्यात् । अटाट्या । अटाटा १०३ ॥ जागुरश्च । ५ । ३ । १०४ ।
जागुः स्त्रियां भावाकर्त्रीरोयश्च स्यात् । जागरा । जागर्या ॥१०४॥ शंसि प्रत्ययात् । ५ । ३ । १०५ । शंसेः प्रत्ययान्तात् च भावाकर्त्रीः स्त्रियामः स्यात् । प्रशंसा । गोपाया ।। १०५ ॥
केटोगुरोर्व्यञ्जनात् । ५ । ३ । १०६ ।
क्तस्येद्यस्मात् ततोगुरुमतोव्यञ्जनान्ताद्धातोर्भावाकत्रः स्त्रियामः स्यात् । ईहा । केट इति किम् । खस्तिः । गुरोरिति किम् । स्फूर्त्तिः । व्यञ्जनादिति किम् । संशीतिः ॥ १०६ ॥
षितोऽङ् । ५ । ३ । १०७ । षितोधातोर्भावाकर्त्रीः स्त्रियामङ् स्यात् । पचा ॥ १०७॥ भिदादयः । ५ । ३ । १०८ ।