________________
हैम शब्दानुशासनस्थ
संपूर्वादिण आङ्पूर्वात्सुगश्च भावाकत्रः स्त्रियां क्तिः स्यात् । समितिः । आसुतिः॥९३॥
३३२
सातिहेतियूतिजूतिज्ञप्तिकीर्त्तिः । ५।३ । ९४ ।
एते भावाकर्त्रीः वयन्ता निपात्यन्ते । सातिः । हेतिः। यूतिः। जूतिः। ज्ञप्तिः । कीर्त्तिः ॥ ९४ ॥
गापापचो भावे । ५ । ३ । ९५ ।
एम्योभावे स्त्रियां क्तिः स्यात् । सङ्गीतिः । प्रपीतिः । पक्तिः ॥९५॥ स्थो वा । ५ । ३ । ९६
। स्थोभावे स्त्रियां तिर्वा स्यात् । प्रस्थितिः । आस्था ॥ ९६ ॥
आस्यटिव्रज्यजः क्यप् । ५ । ३ । ९७ । एम्योभावे स्त्रियां क्यप् स्यात् । आस्था । अदा । व्रज्या । इज्या ॥
भृगो नाम्नि । ५ । ३ ।
९८
।
भृगोभावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या | नाम्नीति किम् । भृतिः ॥ ९८ ॥
समजनिपन्निपशी सुग्विदिचरिम
नीणः । ५ । ३ । ९९ ।
एम्यो भावाकर्त्रीः स्त्रियां नाम्नि क्यप् स्यात् । समज्या । निपत्या । निषद्या । शय्या । सुत्या | विद्या । चर्या । मन्या । इत्या | नाम्नीत्येव । संवीतिः ॥ ९९ ॥
कुगः शच वा । ५ । ३ । १०० ।
कृगो भावाकः स्त्रियां शो वा स्यात् क्यप् च । क्रिया । कृत्या । कृतिः ॥ १०० ॥