________________
सोपसमतिः। यजिस्वपिरक्षियतिप्रच्छो नः।५।३।८५।
एभ्यो भाषाकर्बोनः स्यात् । यज्ञः। स्वमः । रक्ष्णः। यत्नः। प्रश्नः ॥ ८५॥
विच्छो नङ । ५।३। ८६ । विच्छे वाकर्बोर्नङ् स्यात् । विश्नः ॥ ६ ॥ उपसर्गादः किः। ५।३।८७। उपसर्गपूर्वाहासंज्ञात् भावाकोः किः स्यात् । आदिः । निधिः ॥ व्याप्यादाधारे । ५।३।८८। व्याप्यात् परादासंज्ञादाधारे किः स्यात् । जलधिः ॥ ८८॥ । अन्तर्द्धिः । ५।३।८९ । अन्तः पूर्वार्धागो भावाकोः किः स्यात् । अन्तर्द्धिः ॥ ८९ ॥ अभिव्याप्तौ भावेऽनजिन् ।५।३।९०।
अभिव्याप्तौ गम्यायां धातो वेऽनजिनौ स्याताम् । संवणम् । सांराविणम् । अभिव्याप्तौ इति किम् । संरावः ॥९॥
स्त्रियां क्तिः । ५।३।९१ । धातोर्भावाकोंः स्त्रियां क्तिः स्यात् । कृतिः । स्त्रियामिति किम् । कारः ॥ ९१॥
श्यादिभ्यः । ५।३। ९२ । एभ्यो धातुभ्यो भावाकोंः स्त्रियां तिः स्यात् । श्रुतिः प्रतिश्रुत् । संपत्तिः संपत् ॥ ९२॥
समिणा सुगः । ५।३। ९३।