________________
हैमशब्दानुशासनस्य हस्तेन प्राप्तुं शक्यं हस्तप्राप्यं, तद्विषयाचिगो भावाकोंर्घस्यात्, नचेचेरर्थश्चौर्येण । पुष्पप्रचायः । हस्तप्राप्य इति किम् । पुष्पप्रचयं करोति वृक्षाये । अस्तेय इति किम् । स्तेयेन पुष्पप्रचयः करोति ॥ ७८॥ चितिदेहावासोपसमाधाने कश्चादेः।५।३।७९।
एष्वर्थेषु चेर्भावाकोंर्घस्यात् तद्योगेच चेरादेः कः । चीयत इति चितिः यज्ञेऽग्निविशेषस्तदाधारो वा। आकायममि चिन्वीत । कायो देहः। ऋषिनिकायः। उपसमाधानमुपयुपरि राशीकरणम् । गोमयनिकायः॥७९॥
सङ्घऽनूड़े। ५।३। ८०। नास्ति कुतश्चिदूर्द्धमुपरिकिञ्चिद्यस्मिन् सोऽनूर्द्धः,तस्मिन् प्राणिसमुदाये ऽर्थे भावाकोंर्घज्ञ स्यात् तद्योगेचादेः कः । तार्किकनिकायः । सङ्घ इति किम् । सारसमुच्चयः । अनूर्द्ध इति किम् । शूकरनिचयः ॥ ८॥
माने ।५।३।८१ । माने गभ्ये धातो वाकोंर्घस्यात् । एकोनिष्पावः। समित्संग्राहः । मान इति किम् । निश्चयः ॥ ८१ ॥
स्थादिभ्यः कः ।५।३।८२। . एभ्यो भावाकोंः कः स्यात् । आखूत्थो वर्तते । प्रस्थः। प्रपा॥
ट्रितोऽथुः । ५। ३। ८३। ट्वितोधातोर्भावाकोरथुः स्यात् । वेपथुः ॥ ८३॥ डितस्त्रिमतत्कृतम् । ५।३।८४।
डितोधातोर्भावाकोंस्त्रिमक् स्यात् तेन धात्वर्थेन कृतमित्यर्थे । . पक्रिमम् ॥ ८४॥