________________
३२९
- स्वोपज्ञलघुवृत्तिः। विपूर्वात् स्त्रो गायत्र्यादिसंज्ञाविषये भावाकर्बोपन स्यात् । विष्टारपङ्क्तिः ॥ ७० ॥
क्षुश्रोः । ५।३।७१। विपूर्वाभ्यामाभ्यां भावाकोंर्घज्ञ स्यात् । विक्षावः। विश्रावः ॥७१॥
न्युदो ग्रः।५।३। ७२ । आभ्यां पराइ यो भावाकोपज्ञ स्यात् । निगारः । उद्गारः॥७२॥
किरो धान्ये । ५।३। ७३। न्युत्पूर्वात्किरतेर्धान्यविषयार्थात् भावाकोंर्घज्ञ स्यात् । निकारः। उत्कारो धान्यस्य । धान्य इति किम् । फलनिकरः ॥ ७३ ॥
नेषुः । ५।३।७४। निपूर्वात् धान्यविशेषेऽर्थे भावाकोंर्घ स्यात् । नीवारा ब्रीहयः ॥
इणोऽभ्रेषे। ५।३। ७५। स्थितेरचलनमभ्रेषः, तद्विषयार्थात् निपूर्वादिणो भावाकोंर्घा स्यात् । न्यायः। अभ्रेष इति किम् । न्ययं गतश्चौरः ॥ ७५ ॥
परेः क्रमे । ५।३। ७६ । क्रमः परिपाटिः, तद्विषयार्थात्परिपूर्वादिणोभावाकोंर्घस्यात् । तव पर्यायोभोक्तुम् । क्रम इति किम् । पर्ययो गुरोः ॥ ७६ ॥
व्युपाच्छीङः । ५।३। ७७ ।
आभ्यां पराक्रमविषयार्थात् शीडो भावाकोंर्घस्यात् । तव राज. विशायः । मम राजोपशायः । कम इति किम् । विशयः ॥ ७७॥
हस्तप्राप्ये चेरस्तेये।५।३।७८ ।