________________
९
॥
स्वोपज्ञलघुवृत्तिः। अर्द्धवचने उपपदे अनत्यन्तार्थात् क्तान्तात्केवलात्तमबाद्यन्ताच्च कप् न स्यात् । सामिअनत्यन्तं भिन्नम् । अर्द्धमनत्यन्तं भिन्नम् ।।५७॥
नित्यं अजिनोऽण।७।३।५८।
अत्रिनन्तात्स्वार्थे नित्यमण स्यात् । व्यावक्रोशी । साङ्कोटिनम् ॥ ५८॥ विसारिणो मत्स्ये । ७।३। ५९ ।
अस्मान्मत्स्यार्थात् स्वार्थेऽण स्यात् । वैसारिणो मत्स्यः ॥ ५९॥ पूगादमुख्यकाञ्यो द्रिः।७।३।६०।
नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तदर्थात्स्वार्थे ज्यो द्रिः स्यात् । नचेत्पूगार्थ मुख्यार्थकान्तम् । लौहध्वज्यः। लोहध्वजाः । अमुख्यकादिति किम् । देवदत्तकः पूगः॥ ६० ॥
वातादस्त्रियाम् । ७।३।६१ । नानाजातीया अनियत्तवृत्तयः शरीरायासजीविनः सङ्घा वाताः । तदर्थादस्त्रियां स्वार्थे व्यो दिः स्यात् । कापोतपाक्यः । स्त्रीतु कपोतपाका॥ ६१॥
शस्त्रजीविसंघायड़ वा । ७।३।६२ । ___ एतदर्थात्स्वार्थे दिय॑सा स्यात् । शाबर्यः। शबराः। पुलिन्दा पक्षे शबरः । संघादिति किम् । वागुरः ॥६२ ॥ वाहीकेष्वब्राह्मणराजन्येभ्यः।७।३।६३।
एषु यः शस्त्रजीविसङ्घो ब्राह्मणराजन्यवर्जस्तदर्थात्स्वार्थे द्रियट् स्यात् । कौण्डीविश्याः। कुण्डीविशाः। अब्राह्मणेत्यादीति किम् । गौपालि। राजन्यः ॥ ६३ ॥