________________
हेमशब्दानुशासनस्य ।
वृकाट्टेण्यण । ७ । ३ । ६४ ।
वृकादशस्त्र जीविसंघार्थात स्वार्थे टेण्यण द्रिः स्यात् । वार्केण्यः॥ ६४ ॥ यौधेयादेरन । ७ । ३ । ६५ ।
एम्यः शस्त्रजीविसंघार्थेभ्योऽज्ञ दिः स्यात् । यौधेयः । घातें - यः ॥ ६५ ॥
५१०
पर्श्वादेरण । ७ । ३ । ६६ ।
एभ्यः शास्त्रजीविसंघार्थेभ्यो स्वार्थेऽण् द्रिः स्यात् । पार्शवः । राक्षसः ॥ ६६ ॥
दामन्यादेरीयः । ७ । ३ । ६७ ।
एभ्यः शस्त्रजीविसंघार्थेभ्यः स्वार्थे ईयो दिः स्यात् । दामनीयः ॥ औलपीयः ॥ ६७ ॥
शुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजितो गोत्रेऽणो यञ् । ७।३।६८ ।
एभ्यो गोत्राऽणन्तेभ्यः स्वार्थे यञ् द्रिः स्यात् । श्रौमत्यः । शामीवत्यः । शैखावत्यः । शालावत्यः । और्णावत्यः । वैदभृत्यः । अभिजित्यः ॥ ६८ ॥
समासान्तः । ७ । ३ । ६९ ।
अतः परं विधास्यमानं समासस्यावयवः स्यात् । ततस्तस्य तत्तत् समाससंज्ञा । सुजम्भे सुजम्भानौ स्त्रियौ । उपधुरम् । द्विधुरी । खत्वचिनी ॥ ६९ ॥
न किमः क्षेपे । ७ । ३ । ७० ।