________________
॥श्रीः॥
श्रीहेमचन्द्राचार्यविरचित सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु
शासनलघवृत्तिः ।
प्रणम्य परमात्मानं श्रेयःशब्दानुशासनम् ॥ आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित्प्रकाश्यते ॥ १ ॥
अहँ। १।१।१। अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकम् । मङ्गलार्थ शास्त्रस्यादौ प्रणिदध्महे ॥ १॥
सिद्धिः स्याद्वादात् ।१।१।२। स्यादादादनेकान्तवादात् प्रकृतानांशब्दानां सिद्धिनिष्पत्तिज्ञप्तिश्च वेदितव्या ॥२॥
लोकात् ।१।१।३। अनुक्तानांसंज्ञानां न्यायानां च लोकाद्वैयाकरणादेः सिद्धिप्तिश्च वेदितव्या वर्णसमाम्नायस्य च तत्र ॥ ३ ॥
औदन्ताः स्वराः।१।१।४। औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋल लृ ए ऐ ओ औ ॥ ४॥ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः।१।१।५। • - मात्रा कालविशेषः । एकदित्र्युच्चारणमात्रा औदन्ता वर्णा यथासंख्यं