________________
स्वोपज्ञलघुकृत्तिः। न वश्चेर्गतौ।४।१।११३। . गत्यर्थस्य वञ्चेः कत्वं न स्यात् । वञ्चं वञ्चन्ति । गताविति किम् । वत काष्ठम् ॥ ११३॥
यजेर्यज्ञाङ्गे।४।१।११४। यज्ञानवृर्यजेर्गत्वं न स्यात् । पञ्च प्रयाजा। यज्ञाङ्ग इति किम् । प्रयागः ॥११४॥
. ध्यण्यावश्यके।४।१।११५॥
आवश्यकोपाधिके व्यणि चजो कगौ न स्याताम् । अवश्यपाच्यम्। अवश्यरञ्ज्यम् । आवश्यक इति किम् । पाक्यम् ॥ ११५ ॥
निप्राधुजः शक्ये।४।१।११६।
आभ्यां युजः शक्ये गम्ये ध्यणि गो न स्यात् । नियोज्यः। प्रयोज्यः। शक्य इति किम् । नियोग्यः ॥ ११६ ॥
भुजोभक्ष्ये ।४।१।११७। भुजोभक्ष्यार्थे ध्यणि गो न स्यात् । भोज्यं पयः। भक्ष्य इति किम् । भोग्या भूः ॥ ११७॥
त्यज्यजप्रवचः।४।१।११८। एषां ध्यणि कगौन स्याताम्। त्याज्यम् । याज्यम् । प्रवाच्यः॥११०॥ वचोऽशब्दनाम्नि।४।१।११९।
अशब्दसंज्ञायां वचेय॑णि को न स्यात् ।वाच्यम् । अशब्दनाम्नीति किम् । वाक्यम् ॥ ११९ ॥
भुजन्युजं पाणिरोगे। ४।१।१२०।।