________________
११४
मशम्दानुशासनस्य . क्रमोधुडादौ क्वि. दीर्घोवा स्यात् । कान्वा । फन्वा। धुटीत्येव । फमित्वा ॥ १०६॥
अहन्पञ्चमस्य क्विक्ङिति।४।१।१०७। : हन्वर्जस्य पञ्चमान्तस्य क्वौ धुडादौ च क्छिति दीर्घः स्यात् । प्रशान् ।शान्तः। शंशान्तः। पञ्चमस्येति किम् । पक्त्वा। अहन्निति किम् । वृत्रहणि । धुटीत्येव । यम्यते ॥ १०७॥ अनुनाशिके चछ्वः शूट । ४।१।१०८ ।
अनुनासिकादौ को धुडादौ च धातोः ख्वोर्यथासङ्ख्यं शूटो स्याताम् । प्रश्नः। शन्दमाशौ। पृष्टः। स्योमा। अक्षद्यः। यतः ॥१०८॥ मव्यऽविश्रिविज्वरित्वरेरुपान्त्येन।४।१।१०९।
एषामनुनासिकादौ को धुडादौ च प्रत्यये उपान्त्येन सहोद स्यात्। मोमा। मू। मूतिः। उमा।ओं । ऊ। ऊतिः। श्रोमा। श्रूः। श्रुतिः। जूर्मा।जूः । जत्तिः । तुर्मा । तः । पूर्णः ॥ १०९ ॥
राल्लक् ।४।१।११०॥ रात्परयोश्वोरनुनासिकादौ को धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा। मूः । मूर्तिः । तोर्मा। तूः । तूर्णः ।। ११० ॥ ते ऽनिटश्चजोः कगौघिति।४।१।१११।
ते ऽनिटोधातोश्चजोर्षिति यथासङ्ख्यं को स्याताम् । पाकः । भोग्यम् । क्तेऽनिट इति किम् । सङ्कोचः । कूजः ॥ १११ ॥
न्यङ्कद्दमेघादयः।४।१।११२ । न्यङ्कादयः कसे उद्गादयोगवे मेघादयोघत्वे कृते निपास्यन्ते । न्यः । शोकः । उद्गः । म्युतः । मेघः । ओघः ॥ ११२ ॥