________________
हैमशन्दानुशासनस्य स्त्रियाम् । १।४। ९३।
शः परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात् । निनिमित्तएव । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रीभ्याम् । पञ्चकोटभीरथैः ॥ ९३ ॥ ... इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधान स्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य चतुर्थः पादः समासः ।१।४ ॥
॥ अहँ ॥ त्रिचतुरस्तिसृचतसृ स्यादौ । २।१।१
स्त्रियामिति वर्त्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रिचतुरोर्यथासंख्यं तिसृ चतसृ इत्येतौ स्याताम् । तिस्रः। चतस्रः । तिसृषु । चतसृषु । प्रियतिसा । प्रियचतसा ना । प्रियतिसृ कुलम् । प्रियत्रि कुलम् । स्यादाविति किम् । प्रियत्रिकः । प्रियचतुष्कः ॥ १॥
ऋतोरः स्वरेऽनि । २।१।२।. । तिमृचतसृस्थस्य ऋतः स्वरादौ स्यादौ परे रः स्यात् । अनि नविषयादन्यत्र । तिस्रःोचतस्रः। प्रियतिखौ। प्रियचतस्रौ।स्वर इति किम् । तिसृभिः । चतसृभिः। अनीति किम् । तिसृणाम् । चतसृणाम् ॥ २॥
जराया जरस्वा । २।१।३ ... स्वरादौ स्यादौ परे जराया जरस्वा स्यात् । जरसौ । जरसः । जरे जराः । अतिजरसौ अतिजरौ । अतिजरसम् आतिजरम् कुलम् ॥ ३॥
अपोझे ।२।१।४। . भादौ स्यादौ परे अपो अद् स्यात् । अद्भिः। स्वद्भयाम् । म इति किम् । अप्सु ॥४॥