________________
-स्वोपज्ञलघुवृत्तिः ॥ अहँ ॥
नमस्पुरसो गतेः कखपफि रः सः । २ । ३ | १ |
गतिसंज्ञयोर्नमस्परसोः कखपफिरः सः स्यात् । नमस्कृत्य । पुरस्कृत्य । गतेरिति किम् । नमः कृत्वा । तिस्रः पुरः करोति ॥ १ ॥ तिरसो वा । २ । ३।२।
८१
गतेस्तिरसो रस्य कखपफिस वा स्यात् । तिरस्कृत्य । तिरःकृत्य । गतेरित्येव । तिरःकृत्वा काष्ठं गतः ॥ २ ॥
पुंसः । २ । ३ । ३ ।
पुंसः सम्बन्धिनो रस्य कखपफिस्स्यात् । पुंस्कोकिलः । पुंस्खातः। पुंस्पाकः । पुंस्फलम् ॥ ३ ॥
शिरोऽधसः पदे समासैक्ये | २ | ३ | ४ |
अनयो रेफस्य पदशब्दे परे स् स्यात् समासैक्ये | शिरस्पदम् । अधस्पदम् । समासेति किम् । शिरः पदम् । ऐक्य इति किम् । परमशिरःपदम् ॥ ४ ॥
अतः कृकमिकंसकुम्भकुशाकर्णीपात्रे - ऽनव्ययस्य । २ । ३।५।
आत्परस्यानव्ययस्य रस्य कादिस्थे कखपफि स् स्यात् समासैक्ये । अयस्कृत् । यशस्कामः । पयस्कंसः । अयस्कुम्भः । अयस्कुशा । अयस्कर्णी । अयस्पात्रम् । अतइति किम् । वाः पात्रम् | अनव्ययस्येति किम् । स्वःकारः । समासैक्य इत्येव । उपपयः कारः ॥ ५ ॥
प्रत्यये । २ । ३ । ६ ।
अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम् । पयस्कल्पम् । पयस्कम् | अनव्ययस्येत्येव । स्वः पाशम् ॥ ६ ॥
११