________________
स्वोपज्ञलघुषृत्तिः ।
१८७
विरुद्धार्थोवादविवादः, व्यक्तवाचां विवादरूपसहोक्तद्वदः कर्त्तर्यात्मनेपदं स्यात् । विप्रवदन्ते, विप्रवदन्ति वा मौहूर्त्ताः । विवाद इति किम् । संप्रवदन्ते वैयाकरणाः । सहोतावित्येव । मौहूर्तो मौहूर्त्तेन क्रमादिप्रवदति ॥ ८० ॥
अनोः कर्म्मण्यसति । ३ । ३ । ८१ ।
व्यक्तवाचामर्थे वर्त्तमानादनुपूर्वादः कर्म्मण्यसति कर्त्तयत्मनेपदं स्यात् । अनुवदते चैत्रोमैत्रस्य । कर्मण्य सतीति किम् । उक्तमनुवदति । व्यक्तवाचामित्येव । अनुवदति वीणा ॥ ८१ ॥
1
ज्ञः । ३ । ३ । ८२ ।
जानातेः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सर्पिषोजानीते । कर्म्मण्यसतीत्येव । तैलं सप्पिषोजानाति ॥ ८२ ॥
1
उपात्स्थः। ३ । ३ । ८३ ।
अतः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । योगे योगे उपतिष्ठते । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥ ८३ ॥
समोगमृच्छिप्रच्छिश्रुवित्स्वरत्यर्त्ति
दृशः । ३ । ३ । ८४ ।
संपूर्वेभ्य एभ्यः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सङ्गच्छते । समृच्छिष्यते । संपृच्छते । संशृणुते । संवित्ते । संखरते । समृच्छते । समियते । संपश्यते । कर्मण्यसतीत्येव । सङ्गच्छति मैत्रम् ॥ ८४ ॥ वेः कृगः शब्दे चानाशे । ३ । ३ । ८५ ।
अनाशार्थाद्विपूर्वात्कृगः कर्मण्यसति शब्दे च कर्मणि कर्त्तर्यारमनेपदं स्यात् । विकुर्वते सैन्धवाः । क्रोष्टा विकुरुते स्वरान् । शब्देचेति किम् । विकरोति मृदम् । अनाशइति किम् । विकरोत्यध्यायम् ॥