________________
७
५२४
हैमशब्दानुशासनस्य खरखुरानासिकाया नस् । ७।३।१६०।
आभ्यां परस्या नासिकाया बहुव्रीही नस्स्यात् । नाम्नि । खरणाः। खुरणाः ॥ १६०॥
अस्थूलाच्च नसः। ७।३।१६१ ।
स्थूलवर्जात्खरखुराभ्यां च परस्या नासिकाया बहुव्रीहौ नसः स्यात् । नाम्नि।गुणसः। खरणसः। खुरणसः। अस्थूलादिति किं स्थूलनासिकः॥
उपसर्गात् । ७।३।१६२ । अस्मात् परस्या नासिकाया बहुव्रीहौ नसः स्यात् । मणसं मुखम् ॥
वेः खखग्रम । ७।३। १६३।। वेरुपसर्गात्परस्या नासिकाया बहुव्रीहावेते स्युः । विखुः । विखः । विग्रः ॥ १६३ ॥
जायाया जानिः ।७।३।१६४। जायाशब्दस्य जानिर्बहुव्रीहौ स्यात् । युवजानिः ॥ १६४॥ . व्युदः काकुदस्य लुक् ।७।३।१६५। आभ्यां परस्यास्य बहुव्रीही लुक् स्यात् । विकाकुन् । उत्काकृत् ॥
पूर्णाद्वा । ७।३।१६६ । पूर्णात्परस्य काकुदस्य बहुव्रीहौ लुग् वा स्यात् । पूर्णकाकुत् । पूर्णकाकुदः ॥ १६६ ॥
ककुदस्यावस्थायाम् । ७।३।१६७
अस्य बहुव्रीही वयसि गम्ये लुक् स्यात् । पूर्णककुयुवा अककुदबालः ॥ १६७ ॥