________________
स्वोपज्ञलधुवृत्तिः। त्रिककुद् गिरौ । ७।३।१६८ ।
गिरावर्थे । परस्य ककुदस्य बहुव्रीहौ ककुन्निपात्यः । त्रिककुशिरिः ॥१६॥
स्त्रियामूधसोन्।७।३।१६९। त्यर्थस्योधसो बहुव्रीहौ न स्यात् । कुण्डोनी गौः ॥ १६९ ॥
इनः कच् । ७।३।१७०। इनन्ताबहुव्रीहे रूयर्थात्कच स्यात् । बहुदण्डिका सेना ॥१७०॥
ऋनित्यदितः। ७।३।१७१ । ऋदन्तान्नित्यंदिदादेशो यस्मात्तदन्ताच्च बहुव्रीहे. कच स्यात् । बहुकर्तृकः। बहुनदीको देशः।नित्येति किम् । पृथुश्रीः ॥ १७१ ॥ दध्यरःसर्पिमधूपानच्छालेः। ॥३॥१७२।
एतदन्ताबहुव्रीहेः कच् स्यात् । प्रियदधिकः । प्रियोरस्कः। बहुसर्पिष्कः । अमधुकः । बहुपानरकः । अशालिकः॥१७२॥ पुमनडुन्नौपयोलक्ष्म्या एकत्वे।७।३।१७३।
एकार्था येऽमी तदन्तादडुव्रीहेः कच् स्यात् । अपुंस्कः। प्रियानडुत्कः। अनौकः । अपयस्कः । सुलक्ष्मीकः । एकत्वइति किम् । दिपुमान् ॥ _ नमोऽर्थात् । ७।३।१७४। नत्रः परो योऽर्थस्तदन्ताबहुव्रीहे कच् स्यात् । अनर्थकं वचः॥१७४॥
शेषाद्वा । ७।३।१७५ । उपयुक्तातिरिकाबहुव्रीहेः कच्चा स्यात् । बहुखट्नकः । बहुखदः। शेषादिति किम् । प्रियपथः ॥ १७५ ॥