________________
हैमशब्दानुशासनस्य
५२६
न नाम्नि। ७।३।१७६ । नाम्नि विषये कच् न स्यात् । बहुदेवदत्तो नाम प्रामः ॥१७६॥
ईयसोः । ७।३।१७७। ईयस्वन्तात्समासात्कच् न स्यात् । बहुश्रेयसी सेना ॥१७७॥
सहात्तुल्ययोगे ।७।३।१७८। तुल्ययोगार्थात्सहादहुव्रीहे. कच् न स्यात् । सपुत्रो याति । तुल्ययोगइति किम् । सकर्मकः ॥ १७८ ॥
भ्रातुः स्तुतौ। ७।३।१७९ । मात्रन्तात्समासात् कञ् न स्यात् । स्तुतौ गम्यायाम् । सुभ्राता ॥ नाडीतन्त्रीभ्यां स्वाङ्गे।७।३।१८०।
स्वाङ्गार्थानाडीतन्त्र्यन्तात्समासात्कच् न स्यात्। बहुनाडिकायः। बहुतन्त्री पीया । स्वागइति किम् । बहुनाडीकः स्तम्बः ॥ १८० ॥
निष्पवाणिः । ७।३।१८१ । अस्मिन्कजमावो निपात्यः । निष्पवाणिः पटः ॥१८॥
सुभ्रादिभ्यः। ७।३।१८२ । एम्यः कच न स्यात् । सुभ्रूः । वरोरूः ॥१८२ ॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनलघुसौ सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः ॥ ...