________________
स्वोपज्ञलवृत्तिः। आभ्यां परस्य दन्तस्य बहुव्रीहौ दतृवा स्यात् । नाम्नि। श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥ १५३ ॥ वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिख
रात् । ७।३।१५४ । अग्रान्तात् शुद्धादिम्यश्च परस्य दन्तस्य बहुव्रीहौ दतृर्वा स्यात् । कमलाप्रदन् । कुइमलापदन्तः। शुद्धदन । शुद्धदन्तः।शुभ्रदन । शुभ्रदन्तः । वृषदन् । वृषदन्तः। वराहदन् । वराहदन्तः । अहिदन् । अहिदन्तः । मूषिकदन । मूषिकदन्तः । शिखरदन् । सिखरदन्तः ॥१५४॥
संप्राज्जानोर्जुज्ञौ।७।३।१५५। .. आभ्यां परस्य जानार्बहुव्रीहौ जुज्ञौ स्याताम् । संजुः। संज्ञः। प्रजुः। प्रज्ञः ॥१५५॥
- वोर्डात् । ७।३। १५६ । .. ऊर्द्धात्परस्य जानोर्बबाहौ जुज्ञौ वा स्याताम् । ऊर्द्धनुः । ऊर्द्धज्ञः । अर्द्धजानुः ॥ १५६ ॥
सुहृदुर्हन् मित्रामित्रे । ७।३।१५७। । सुदुर्ध्या परस्य हृदयस्य बहुव्रीही यथासंख्यं मित्रेऽमित्रे चार्थे हानि पात्यः। सहमित्रम् । दुईदमित्रः। मित्रामित्रइति किम् । सुहृदयो मुनिः । दुहृदयो व्याधः॥१५७॥
धनुषो धन्वन् । ७।३। १५८ । बहुवीही स्यात् । शार्ङ्गधन्वा ॥ १५८ ॥
वा नाम्नि । ७।३। १५९। धनुषो बहुव्रीहौ धन्वन् वा स्यात् । नाम्नि । पुष्पधन्वा । पुष्पधनुः ॥