________________
हैमशब्दानुशासनस्य ___ सहादिवर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीवा स्यात् । दीर्घपुच्छी । दीर्घपुच्छा ॥ ४१॥ कबरमणिविषशरादेः।२।४।४२।
एतत्पूर्वपदात् पुच्छात् स्त्रियां डीनित्यं स्यात् । कबरपुच्छी । मणिपुच्छी । विषपुच्छी । शरपुच्छी ॥ ४२ ॥
पक्षाच्चोपमानादेः । २।४। ४३ ।
उपमानपूर्वात् पक्षात पुच्छाच स्त्रियां ङीः स्यात् । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥ ४३ ॥
क्रीतात् करणादेः।२।४।४४।
करणादेः क्रीतान्ताददन्तात् स्त्रियां डीः स्यात् । अवक्रीती। मनसाक्रीती । आदेरिति किम् । अश्वेन क्रीता ॥ ४४ ॥
तादऽल्पे ।२।४।४५। तान्तात् करणादेरल्पेर्थे स्त्रियां डीः स्यात् । अभ्रविलप्ती द्यौः । अल्पाभ्रेत्यर्थः । अल्पइति किम् । चन्दनानुलिप्ता स्त्री ॥४५॥ स्वाङ्गादेरकृतमितजातप्रतिपन्नाहु
वीहेः । २।४। ४६ । स्वाङ्गादेः कृतादिवर्जात् क्तान्ताद् बहुव्रीहेः स्त्रियां डीः स्यात् । शङ्खभिन्नी । ऊरुभिन्नी । कृतादिवर्जनं किम् । दन्तकृता । दन्तमिता । दन्तजाता । दन्तप्रतिपन्ना ॥ ४६ ॥ अनाच्छादजात्यादर्नवा ।२।४।४७।
आच्छादवर्जा या जातिस्तदवयवात् कृतादिवर्जात् क्तान्ताद् बहु. बीहेः स्त्रियां छीर्वा स्यात् । शाङ्गरजग्धी शागरजग्धा । आच्छाद.