________________
स्वोपज्ञलघुवृत्तिः वर्जनं किम् । वस्त्रछन्ना । जात्यादेरिति किम् । मासजाता । अकृता: द्यन्तादित्येव । कुण्डकृता ॥ ४७॥
पत्युनः । २।४।४८ । पत्यन्ताद् बहुव्रीहेः स्त्रियां डीर्वा स्यात् । तद्योगेऽन्तस्य च । दृढपत्री । दृढपतिः । मुख्यादित्यवे । बहुस्थूलपतिः पुरी ॥४८॥
सादेः। २।४।४९ । सपूर्वपदात्पत्यन्तात् स्त्रियां कीर्वा स्यात् । तद्योगेऽन्तस्य च । ग्रामस्य पतिः। ग्रामपत्नी।ग्रामपतिःसादेरिति किम् । पतिरियम् । ग्रामस्यपतिरियम् ॥ ४९॥ . सपत्न्यादौ ।२।४।५० ।
एषु पतिशब्दात् स्त्रियां ङीः स्यात् । अन्तस्य च । सपत्नी। एकपत्नी ॥ ५० ॥
ऊढायाम्। २।४।५१ । . पत्युः परिणीतायां स्त्रियां डीः स्यात् । नचान्तस्य । पत्नी । वृषलस्य पत्नी ॥ ५१॥
पाणिगृहीतीति ।२।४। ५२ । पाणिगृहीतीतिप्रकाराः शन्दा ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते। पाणिगृहीती । करगृहीती । ऊढायामित्येव । पाणिगृहीताऽन्या॥ ५२॥ पतिवन्यन्तर्वन्यौ भार्यागर्भिण्योः।४।५३। ___ भार्या अविधवा स्त्री । तस्यां गर्भिण्यां च यथासंख्यमेतौ निपात्येते पतिवनी । अन्तर्वती ॥ ५३ ॥ जातेरयान्तनित्यस्त्रीशूद्रात्।२।४।५४।