________________
स्वोषज्ञलनुवृत्तिः।
४४३ नवाणः । ६।४।१४२। दिगोः परस्याहदर्थे ऽणः पित् लुब् वा स्यात् । नतुद्धिः। द्विसहस्रम् । दिसाहस्रम् ॥ १४२ ॥
सुवर्णकार्षापणात् । ६।४।१४३।
एतदन्तात् द्विगोः परस्यार्हदर्थे प्रत्ययस्य लुब्वा स्यात् । नतुद्धिः। दिसुवर्णम् । दिसौवर्णिकम् । द्विकार्षापणम् । द्विकार्षापणिकम् ॥१४३॥
द्वित्रिबहोर्निष्कविस्तात् ।६।४।१४४। __एभ्यः परौ यो निष्कविस्तौ तदन्ताद्द्विगोराहदर्थे प्रत्ययस्य लुब् वा स्यात् । अद्विः। द्विनिष्कम् । दिनैष्किकम् । त्रिनिष्कम् । त्रिनैष्किकम्। बहुनिष्कम् । बहुनैष्किकम् । दिविस्तम् । द्विवैस्तिकम् । त्रिविस्तम् । त्रिवैस्तिकम् । बहुविस्तम् । बहुवैस्तिकम् ॥ १४४ ॥
शताद्यः।६।४।१४५।। शतान्ताविगोराईदर्थे यो वा स्यात् । द्विशत्यम् । द्विशतिकम् ॥
शाणात् ।६।४।१४६। शाणान्ताद् दिगोराईदर्थे यो वा स्यात् । पञ्चशाण्यम् । पञ्च- . शाणम् ॥ १४६ ॥
द्वित्र्यादर्याऽण वा।६।४।१४७। ..द्वित्रिपूर्वो यः शाणस्तदन्ताविगोराहदर्थे या ऽणौ वा स्याताम् । दिशाण्यम् । वैशाणम् । दिशाणम् । त्रिशाण्यम् । त्रैशाणम् । त्रिशाणम् ॥ १४७॥
पणपादमाषाद्यः । ६।४।१४८।।