________________
हैम शब्दानुशासनस्य
पणान्ताद् द्विगोरार्हदर्थे यः स्यात् । द्विपण्यम् । द्विपाद्यम् । अध्यर्द्धमाष्यम् || १४८ ॥ खारीकाकणीभ्यः कच् । ६ । ४ । १४९।
एतदन्ताद्विगोराभ्यां चार्हदर्थे कच् स्यात् । द्विखारीकम् । द्विकाकणीकम् । खारीकम् । काकणीकम् ॥ १४९ ॥
४४४
मूल्यैः क्रीते । ६ । ४ । १५० ।
मूल्य थट्टान्तात् क्रीतेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् । त्रिंशकम् ॥ १५० ॥
तस्य वापे । ६ । ४ । १५१ ।
तस्येति षष्ठयन्ताद्वापेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् । खारीकम् ॥ १५१ ॥
वातपित्तश्लेष्मसन्निपाताच्छमनको
पने । ६ । ४ । १५२ ।
एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिक स्यात् । वातिकम् । पत्तिकम् । श्लैष्मिकम् । सान्निपातिकम् ॥ १५२ ॥
eat संयोगोत्पाते । ६ । ४ । १५३ ।
षष्ठयन्ताद्धेतावर्थे यथोक्तं प्रत्ययः स्यात् । चेद्धेतुः संयोग उत्पातो वा । शत्यः । शतिकः दातृसंयोगः । सौमग्राहणिको भूमिकम्पः ॥ १५३॥
पुत्राद्येयौ । ६ । ४ । १५४ ।
पुत्रात्षष्ठ्यन्ताद्धेतावर्थे येयौ स्याताम् । चेद्धेतुः संयोगोत्पातो वा । पुत्र्यः । पुत्रीयः ॥ १५४ ॥