________________
हेमशब्दानुशासनस्य
ब्रूगः परेषां तिवादीनां पञ्चानां यथासङ्ख्यं पञ्च णवादयो वा स्युः तद्योगे ब्रूग आहश्च । आह । आहतुः । आहुः । आत्थ । आहथुः । पक्षे वत्यादि ॥११८॥
२४४
आशिषि तुह्योस्तातङ् । ४ । २ । ११९।
आशीरर्थयोस्तुह्योस्तातङ् वा स्यात् । जीवतात् । जीवतु भवान् । जीव तात् । जीव त्वम् । नन्दतात् । नन्द त्वम् । आशिषीति किम् । जीवत् ॥ ११९॥
आतो णव औः । ४ । २ । १२० ।
आतः परस्य णव औः स्यात् । पपौ ॥ १२० ॥ आतामाते आथामाथे आदिः |४| २ | १२१ ।
आत्परेषामेषामात इः स्यात् । पचेताम् । पचेते । पचेथाम् । पचेथे । आदिति किम् । मिमाताम् ॥ १२१ ॥
यः सप्तम्याः । ४ । २ । १२२ । आत्परस्य सप्तम्याया शब्दस्येः स्यात् । पचेत् । पचेः ॥ १२२॥
याम्युसो रियमियुसौ । ४। २ । १२३।
आत्परयोर्याम्युसोर्यथासंख्यमियम, इयुसौ स्याताम् । पचेयम् । पचेयुः ॥ १२३ ॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ चतुर्थस्याध्यायस्य द्वितीयः पादः ॥