________________
स्वोपशलघुकृत्तिः ।
१४३ शमसप्तकस्य श्ये ।४।२।१११। शमादीनां सप्तानां श्ये दीर्घः स्यात् । शाम्य । दाम्य । ताम्य । भ्राम्य । श्राम्य । क्षाम्य । माद्य । श्ये इति किम् । भ्रमति । अत्यादावित्येव । शंशन्ति ॥ १११॥
ष्ठिसिवोऽनटि वा।४।२।११२। ...ष्ठिन्सिवोरनटि दी? वा स्यात् । निष्ठीवनम् । निष्ठेवनम् । सीव. नम् । सेवनम् ॥ ११२॥
मव्यऽस्याः । ४।२।११३। धातोविहिते मादौ वादौ चाऽत आ दीर्घः स्यात् । पचामि । पचावः पचामः ॥ ११३॥
अनतोऽन्तोऽदात्मने । ४।२।११४ । ___ अनतः परस्यात्मनेपदस्थस्यान्तोऽत् स्यात् । चिन्वते । आत्मनेपद इति किम् । चिन्वन्ति । अनत इति किम् । पचन्ते ॥ ११४ ॥
- शीडोरत् । ४।२।११५ । शीङः परस्यात्मनेपदस्थस्यान्तोरत् स्यात् । शेरते ॥ ११५॥
वेत्तेर्नवा । ४।२।११६ । वेत्तेः परस्यात्मनेपदस्थस्यान्तोरद् वा स्यात् । संविद्रते। संविदते। तिवांणवः परस्मै । ४।२।११७।
वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः । वेद । विदतुः। विदुः । वेत्थ । विदथुः। विद । वेद । विद्व । विद्म । पक्षे वेत्तीत्यादि ॥ ११७॥ ब्रगः पञ्चानां पञ्चाहश्च ।४।२।११८ ।