________________
२५२
हैमशब्दानुशासनस्य प्वादेहस्वः। ४।२।१०५॥ प्वादेः शित्यऽत्यादौ इवः स्यात् । पुनाति । लुनाति । प्वादे. रिति किम् । बीणाति ॥ १०५॥
गमिषद्यमः श्छः।४।२।१०६। एषां शित्यऽत्यादौ छः स्यात् । गच्छति । इच्छति । यच्छति । आयच्छते । अत्यादाविति किम् । जङ्गन्ति ॥ १०६॥
वेगे सर्तेर्धात् ।४।२।१०७ सर्तेगे गम्ये शिति धाव स्यात् अत्यादौ । धावति । वेग इति किम् । धर्ममनुसरति ॥ १०७॥ श्रौतिकवुधिबुपाघाध्मास्थाम्नादाम् दृश्यऽत्रिंशदसदः शृकृधिपिबजिघूधमतिष्ठमनयच्छपश्यछंशीयसीदम्।४।२।१०८॥
एषां शित्यऽत्यादौ यथासङ्ख्यं श्रादयः स्युः। शृणु। कृणु। धिनु । पिब । जिघ्र । धम । तिष्ठ । मन । यच्छ । पश्य । ऋच्छ । शीयते । सीद ॥ १०८॥
__ क्रमोदीर्घः परस्मै।४।२।१०९। __ क्रमे परस्मैपदनिमित्ते शिति दीर्घः स्यात् अत्यादौ । काम । क्राम्यति । परस्मैपद इति किम् । आक्रमते सूर्यः ॥ १०९ ॥
ष्ठिवुल्लम्वाचमः।४।२।११०॥ एषां शित्यऽत्यादौ दीर्घः स्यात् । ष्ठीव । क्लाम । आचाम । आङिति किम् । चम ॥ ११०॥