________________
हेमशब्दानुशासनस्य
श्रीभवाकरेष्वर्थेषु स्यात् । शारो वायुः वर्णो वा । नीशारः
प्रावरणम् ॥ २० ॥
३२२
निरभेः पूल्वः । ५ । ३ । २१ ।
निरभिभ्यां यथासङ्ख्यमाभ्यां भावाकर्त्रीर्घञ्स्यात् । निष्पावः । अभिलावः || २१ ||
रोरुपसर्गात् । ५ । ३ । २२ ।
उपसर्गपूर्वाद्रौते भी वा कर्त्रीर्घञ्स्यात् । संरावः ॥ २२ ॥
भूश्यदोऽल् । ५ । ३ । २३।
एभ्य उपसर्गपूर्वेभ्यो भावाकरल् स्यात् । प्रभवः । संश्रयः । विघसः । उपसर्गादित्येव । भावः । श्रायः । घासः ॥ २३ ॥
न्यादो नवा । ५ । ३ । २४ ।
निपूर्वाददेरलि घस्लऽभावो ऽतो दीर्घश्व वा स्यात् । न्यादः । निघसः ॥ २४ ॥
संनिव्युपाद्यमः । ५ । ३ । २५ ।
एभ्य उपसर्गेभ्यः पराद्यमेर्भावाकरल् वा स्यात् । संयमः । संयामः। नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः ।। २५ ।।
नेर्नदगदपठस्वनक्वणः । ५ । ३ । २६ ।
निरुपसर्गात् परेभ्य एभ्यो भावाकर्त्रीरळ् वा स्यात् । निनदः। निनादः निगदः । निगादः । निपठः । निपाठः । निस्वनः । निस्वानः। निक्कणः । निक्वाणः ॥ २६॥
वैणे क्वणः । ५ । ३ । २७।