________________
स्वोपज्ञलघुवृत्तिः ।
१२३
वीणायां भवो वैणः । तदर्थादुपसर्गपूर्वात्क्वणेर्भावाकरल्वा स्यात् । प्रक्वणः । प्रक्वाणो वीणायाः । वैण इति किम् । प्रक्वाणः शृङ्खलस्य ॥२७॥
युवर्णवृदृवशरणगमृग्रहः । ५ । ३ । २८ ।
इवर्णोवर्णान्तेभ्योत्रादेर्ऋदन्तेभ्यो ग्रहेव भावाकरल स्यात् । चयः । क्रयः । रवः । लवः । वरः । आदरः । वशः । रणः । गमः । कः । ग्रहः ।। २८ ।।
वर्षादयः क्लीबे । ५ । ३ । २९ ।
एतेऽलन्ताः क्लीबे यथादर्शनं भावाकर्निपात्यन्ते । वर्षम् । भयम् ॥
1
समुदोऽजः पशौ । ५ । ३ । ३० ।
. आभ्यां परादजः पशुविषयार्थवृत्तेर्भावाकरल् स्यात् । समजः पशूनाम् । उदजः पशूनाम् । पशाविति किम् । समाजो नृणाम् ॥ ३० ॥ सृग्लहः प्रजनाक्षे । ५ । ३ । ३१ ।
आभ्यां यथासङ्ख्यं प्रजनाक्षविषयार्थवृत्तिभ्यां भावाकरल स्यात् । गवामुपसरः । अक्षाणां ग्लहः । प्रजनाक्ष इति किम् । उपसारो भृत्यै राज्ञाम् ॥ ३१ ॥
पणेर्माने । ५ । ३ । ३२ ।
पणेर्मानार्थाद्भावाकरल स्यात् । मूलकपणः । मान इति किम् ।
पाणः ।। ३२ ॥
संमदप्रमदौ हर्षे । ५ । ३ । ३३ ।
एतौ भावाकर्षेऽर्थे ऽलन्तौ स्याताम् । संमदः प्रमदो वा स्त्रीणाम् । हर्ष इति किम् । संमादः । प्रमादः ॥ ३३ ॥
हनोऽन्तर्घनान्तर्घणौ देशे । ५ । ३ । ३४ ।