________________
खोपक्षलषुवृत्तिः।
९५ द्वित्वेऽप्यन्तेप्यनितेः परेस्तु वा।।३।८१॥
अदुरुपसर्गान्तः स्थाद्रादेः परस्यानितेनों द्वित्वाद्वित्वयोरन्तानन्तयोश्च ण् स्यात् । परिपूर्वस्य वा स्यात् । प्राणिणिपति । पराणिति । हेप्राण । पर्यणिणिषति । पर्यनिनिषति । पर्यणिति । पर्यनिति। हेपर्यण। हेपर्यन् ॥ ८१॥
हनः।२।३।८२। अदुरुपसर्गान्तः स्थाद्रादेः परस्य हन्तेर्नो स्यात् । पाहण्यत । पहण्यते । अन्तर्हण्यते ।। ८२ ॥
वाम वा । २।३।८३ । अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्तेनों व्मोः परयोर्ण वा स्यात्। प्रहण्वः। प्रहन्वः। प्रहमि । प्रहन्मि। अन्तहण्वः। अन्तर्हन्वः। अन्तर्हमः। अन्तर्हन्मः ॥ ८३ ॥ निंसनिक्षनिन्दः कृति वा । २।३। ८४।
‘अदुरुपसर्गान्तःस्थादादेः परस्य निसादिधातोनों ण वा स्यात् कृत्प्रत्यये । प्रणिंसनम् । प्रनिसनम् । प्रणिक्षणम् । प्रनिक्षणम् । प्रणिन्द नम् । प्रनिन्दनम् । कृतीति किम् । प्रणिस्ते ॥ ८४ ॥
स्वरात् । २।३। ८५ । अदुरुपसर्गान्तः स्थाद्रादेः परस्य खरादुतरस्य कृतो नो ण स्यात् । प्रहाणः। महीणः ॥ ८५ ॥
नाम्यादेरेव ने ।२।३।८६। अदुरुपसर्गान्तःस्थाद्रादेः परस्य नागमे सति नाम्यादेवधातोः परस्य खरादुत्तरस्य कृतस्य नो ण स्यात् । प्रेक्षणम् । प्रेङ्गणम् । प्रेङ्गणीयम् । नाम्यादेरिति किम् । प्रमजनम् ॥ ८६॥