________________
५४९
परस्मैपदिनः ]
हैमधातुपाठः। ८६ गर्जगजु गृज गृजु मुज मुजु । १०९ मुट प्रमर्दने
मृज मृजु मज शब्दे . ११० चुट चुटु अल्पीभावे ८७ गज मदने च १११ वटु विभाजने ८८ त्यजं हानौ
११२ रुटुलुटु स्तेये ८९ षंजं सड़े
११३ स्फुट स्फुट्ट विशरणे ९० कटे वर्षावर्णयोः ११४ लट बाल्ये ९१ शट रुजाविशरणगत्य- ११५ रट रठ च परिभाषणे
वसादनेषु | ११६ पठ व्यक्तायाम् वाचि ९२ वट वेष्टने
११७ वठ स्थौल्ये ९३ किट खिट उत्रासे
११८ मठ मदनिवासयोश्च ९४ शिट षिट अनादरे
११९ कठ कृछ्रजीवने ९५ जट झट सङ्घाते
१२० हठ बलात्कारे ९६ पिट शब्दे च १२१ उठ रुठ लुठ उपघाते . ९७ भट भृतौ
१२२ पिठ हिंसासंक्लेशयोः ९८ तट उछाये
१२३ शठ कैतवे च ९९ खट कांक्षे . १२४ शुठ गतिप्रतिघाते १०० णट नृत्तौ
१२५ कुछ लुठु आलस्य च १०१ हट दीप्तौ
१२६ शुठु शोषणे अवयवे १२७ अठ रुठु गतौ
विलोटने | १२८ पुडु प्रमर्दने १०४ चिट प्रेष्ये
१२९ मुडु खण्डने च विट शब्दे
१३० मडु भूषायाम् १०६ हेट विबाधायाम् | १३१ गडु वदनैकदेशे १०७ अट पट इट किट कट कटु १३२ शौड गर्वे कटै गतौ
१३३ यौड़ सम्बन्धे । १०८ कुटु वैकल्ये | १३४ मेड मेड म्लेड लोड़ लौड़