________________
हैमशब्दानुशासनस्य . एभ्यः शीलादिसदर्थेभ्यो मरक् स्यात् । सृमरः। घस्मरः । अमरः ॥७३॥ भञ्जिभासिमिदोघुरः ।५।२।७४। एभ्यः शीलादिसदर्थेभ्यो घुरः स्यात् । भगुरम्। मासुरम् । मेदुरम् ॥ वेत्तिच्छिदभिदः कित् ।५।२।७५।
एभ्यः शीलादिसदर्थेभ्यः कित घुरः स्यात् । विदुरः । छिदुरः । मिदुरः ॥ ७५॥
भियोरुरुकलुकम् । ५।२। ७६ । शीलादिसदर्थाद्रियः कित एते स्युः । भीरुः । भीरुकः । भीलुकः॥७६॥ सृजीणनशष्टुरप । ५।२। ७७।
एभ्यः शीलादिसदर्थेभ्यः कित् दरप् स्यात् । सृत्वरी। जित्वरी। इत्वरः। नश्वरः ।। ७७॥
गत्वरः।५।२।७८ । गमेष्ट्रप्मश्च त् निपात्यते.। गत्वरी ।। ७८ ॥ स्म्यजसहिंसदीपकम्पकमनमोरः।५।२।७९।
एभ्यः शीलादिमदर्थेभ्यो रः स्यात् । स्मेरम् । अजस्रम् । हिंस्रः । दीपः । कम्पः । कम्रः । नम्रः ॥७९॥ तृषिधृषिस्वपोनजिङ् । ५।२।८० ।
एभ्यः शीलादिसदर्थेभ्यो नजिङ् स्यात् । तृष्णक। धृष्णक् । स्वमजौ। स्थेशभासपिसकसोवरः।५।२।८१।
एभ्यः शीलादिसदर्थेम्यो वरः स्यात् । स्थावरः। ईश्वरः । भास्वरः। पेस्वरः । विकस्वरः ॥ ८१॥