________________
स्वोपजलघुवृत्तिः। यायावरः। ५।२।८२ । यातेर्यङन्ताच्छीलादिस्तदर्थाद्धरः स्यात् । यायावरः ॥ २ ॥ दिद्युद्ददृज्जगज्जुहूवामाधीश्रीदूत्रज्वायतस्तूकटप्रूपरिवाभ्राजादयः
विप् । ५।२। ८३ । एते क्विबन्ताः शीलादौ सत्यर्थे निपात्यन्ते । दिद्युत् । ददृत् । जगत् । जुहूः। वाक् ।तत्वप्राट् । धीः। श्रीः । शतदूः । सूः । जूः। आय. तस्तूः । कटप्रूः । परिवाद । विभ्राट् । भाः ॥ ८३ ॥
शंसंस्वयंविप्राद् भुवो डुः। ५।२।८४।
एभ्यः पराभूवः सदथा डुः स्यात् । शम्भुः । सम्भः । स्वयम्भुः । विभुः । प्रभुः ॥ ८४ ॥
पुव इत्रो दैवते ।५।२। ८५ । सदर्थात्पुवो दैवते कर्तरि इत्रः स्यात् । पवित्रोऽर्हन ॥ ८५॥ ऋषिनाम्नोः करणे।५।२। ८६ ।
ऋषिसंज्ञयोः सदर्थात्पुवः करणे इत्रः स्यात् । पवित्रोयमृषिः। दर्भः पवित्रः ॥ ८६ ॥ लधूसूखनिचरसहार्तेः । ५।२।८७।
एभ्यः सदर्थेभ्यः करणे इत्रः स्यात् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् ॥ ८७ ॥ नीदाम्बशसूयुयुजस्तुतुदसिसिचमिहपतपा