________________
३१४
हेमशम्दानुशासनस्य नहस्त्रट । ५।२।८८ । एभ्यः सदर्थेभ्यः करणे त्रद स्यात् । नेत्रम् । दात्रम् । शस्त्रम् । योत्रम्। योक्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्रम् । मेढूम् । पत्रम् । पात्री । नधी ॥ ८८॥
हलकोडास्ये पुवः । ५।२। ८९ । सदर्थात्पुवो हलक्रीडयोर्मुखे करणे त्रद स्यात् । पोत्रम् ॥ ८९॥
दशस्त्रः।५।२।९० । सदर्थाशेः करणे त्रः स्यात् । दंष्ट्रा ।। ९० ॥
धात्री। ५।२।९१ । देागो वा कर्माण ऋट् स्यात् । धात्री ॥ ९१ ॥ ज्ञानेच्छा_र्थनीच्छील्यादिभ्यः
तः।५।२।९। ज्ञानेच्छार्थेभ्यो जीभ्यः शील्यादिभ्यश्च सदर्थेभ्यः क्तः स्यात् । राज्ञां ज्ञातः। राज्ञामिष्टः । राज्ञां पूजितः । भिन्नः । शीलितः। रक्षितः ॥ . उणादयः । ५।२। ९३ ।
सदर्थाद्धातोरणादयो बहुलं स्युः । कारुः । ईडुः ॥ ९३ ॥ .
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्वोपज्ञशब्दानुशासनलघुवृत्तो. पञ्चमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥