________________
'स्वोपज्ञलघुवृत्तिः ।
अर्हम् वय॑तिगम्यादिः ।५।३।१।
गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ताः साधवः स्युः । गमी प्रामम् । आगामी ॥ १ ॥
वा हेतुसिद्धौ क्तः। ५।३।२। वर्त्यदर्थाद्धातोर्धात्वर्थहेतोः सिद्धौ सत्यां तो वा स्यात् । मेघश्चेद् वृष्टः सम्पन्नाः सम्पत्स्यन्ते वा शालयः ॥ २ ॥
कषोऽनिटः । ५।३।३। कषः कृच्छ्रगहनयोरनिदातोर्वर्त्यदर्थात् क्तः स्यात् । कष्टम् । कष्टादिशस्तमसा । अनिट इति किम् । कषिताः शत्रवः ॥३॥
भविष्यन्ती ।५।३।४। वर्त्यदर्थाद्धातोर्भविष्यन्ती स्यात् । भोक्ष्यते ॥ ४ ॥
अनद्यतने श्वस्तनी । ५।३।५।
नास्त्यद्यतनोयत्रतस्मिन् वय॑त्यर्थे वर्तमानाद्धातोः वस्तनी स्यात् । कर्ता । अनद्यतन इति किम् । अद्य श्वो वा गमिष्यति ॥ ५॥
परिदेवने । ५। ३।६। अनुशोचने गम्ये वर्त्यदर्थाद्धातोः श्वस्तनी स्यात् । इयं तु कदा गन्ता यैवं पादौ निधत्ते ॥ ६ ॥ पुरायावतोर्वर्त्तमाना। ५।३।७।
अनयोरुपपदयोर्वर्त्यदर्थाद्धातोर्वर्त्तमाना स्यात् । पुरा भुङ्क्ते । यावडते ॥७॥