________________
स्वोपज्ञलघुत्तिः । वादेश्च णकः । ५।२।६७। परिपूर्वाच्छीलादिसदर्थाद्वादयतेः क्षिपरटिभ्यां च णकः स्यात् । परिवादकः । परिक्षेपकः । परिराटकः ॥ ६७ ॥ निन्दहिंसक्लिशखादविनाशिव्याभाषासूया
नेकस्वरात् । ५।२।६८ । एभ्यः शीलादिसदर्थेभ्यो णकः स्यात् । निन्दकः । हिंसकः । क्लेशकः । खादकः । विनाशकः । व्याभाषकः । असूयकः । चकासकः॥
उपसर्गादेवृदेविक्रशः । ५।२।६९ । _ उपसर्गात्परेभ्यः शीलादिसदर्थेभ्य एभ्योणकः स्यात् । आदेवकः । परिदेवकः । आक्रोशकः ॥ ६९ ।। वृद्भिक्षिलुण्टिजल्पिकुट्टाहाकः।५।२।७।
एभ्यः शीलादिसदर्थेभ्यष्टाकः स्यात् । वराकी। भिक्षाकः । लुण्टाकः। जल्याकः । कुट्टाकः ॥ ७० ॥
प्रात्सजोरिन् । ५। २। ७१ । ।
आभ्यां प्रात्पराभ्यां शीलादिसदाभ्यां इन् स्यात् । प्रसवी । प्रजवी ॥७१ ॥ जीणदृक्षिविश्रिपरिभूवमाभ्यमा
व्यथः । ५। २ । ७२ । एभ्यःशीलादिसदर्थेभ्य इन स्यात् । जयी । अत्ययी। आदरी क्षयी। विश्रयी। परिभवी । वमी । अध्यमी : अव्यथी ॥ ७२ ॥
सृघस्यदो मरक्।५।२।७३ ।