________________
हैमशब्दानुशासनस्थ शीलादिसदर्थेभ्यो विपूर्वेभ्य एभ्योधिनण स्यात् । विवेकी। विकी। विस्रम्भी। विकाषी। विकासी । विलासी । विघाती ॥५९ ॥
व्यपाभेलषः । ५।२।६०। - एभ्यः पराल्लषेः शीलादिसदर्थाद् घिनण स्यात् । विलाषी। अपलाषी । अभिलाषी ॥ ६० ॥
सम्प्रादसात् । ५।२।६१ । अभ्यां परादसतेः शीलादिसदाद् घिनण स्यात् । संवासी । प्रवासी ॥ ६१ ॥
समत्यपाभिव्यभेश्चरः।५।२।६२। .. एभ्यः पराच्चरेः शीलादिसदर्थाद् घिनण स्यात् । सञ्चारी । अतिचारी । अपचारी । अभिचारी । व्यभिचारी ॥ ६२ ॥
समनुव्यवाद्रुधः ।५।२। ६३ ।
एभ्यः पराच्छीलादिसदादधोधिनण स्यात् । संराधी। अनुरोधी। विरोधी । अवरोधी ॥ ६३ ॥
वेर्दहः । ५।२।६४। विपूर्वाच्छीलादिसदाबहेर्षिनण स्यात् । विदाही ॥ ६४ ।।
परेदेविमूहश्च । ५।२। ६५ । परिपूर्वाभ्यां शीलादिसदाभ्यामाभ्यां दहेश्च घिनण स्यात् । परिदेवी । परिमोही । परिदाही॥६५॥
क्षिपरटः। ५।२।६६। परिपूर्वाभ्यामाभ्यां शीलादिसदाभ्यां घिनण स्यात् । परिक्षेपी । परिराटी ॥६६॥