________________
स्वोपालपुकृतिक शीलादिसदाभ्यामाङः प्राच पराभ्यामाभ्यां घिनण् स्यात् । प्रयामी । आयामी। प्रयासी । आयासी ॥ ५२ ॥
मथलपः ।५।२।५३। प्रात्पराभ्यामाभ्यां शीलादिसदाभ्यां घिनण् स्यात् । प्रमाथी । प्रलापी ॥ ५३ ॥
वेश्च द्रोः।५।२।५४। वेः प्राच परात् द्रोः शीलादिसदाद् घिनण स्यात् । विद्रावी । प्रद्रावी ॥ ५४ ॥
विपरिप्रात्सर्तेः । ५।२।५५ ।
एभ्यः पराच्छीलादिसदर्थात्सर्घिनण स्यात् । विसारी। परिसारी। प्रसारी ॥ ५५॥
समः पृचैप्ज्वरेः । ५।२।५६ । शीलादिसदाभ्यां समः पराभ्यां पृणक्तिज्वरिम्यां घिनश स्यात् । संपर्की । संज्वरी ॥ ५६ ॥
संवेः सुजः।५।२।५७। शीलादिसदर्थात्संविभ्यां परात्सृजेर्घिनण स्यात् । संसर्गी । विसर्गी ॥ ५७॥ संपव्यिनुप्राद्वदः । ५।२।५८।
शीलादिसदर्थादेभ्यः परावदोर्घिनण स्यात् । संवादी । परिवादी। विवादी। अनुवादी । प्रवादी ॥ ५८॥ वर्विचकत्थस्त्रम्भकषकसलसहनः।५।२२५९।
४०