________________
हेमशब्दानुशासनस्य
.३१२
णिङन्तात् यन्तात् सूदादिभ्यश्वशीलादि सदर्थेभ्योऽनो न स्यात् । भावयिता । मायिता । सूदिता । दीपिता । दीक्षिता ॥ ४५॥
द्रमक्रमो यङ्।५।२।४६ । ' शीलादिसदाभ्यां यङन्ताभ्यामाभ्यामनः स्यात् । दन्द्रमणः। चक्रमणः ॥ ४६॥ यजिजपिदंशिवदादकः।५।२।४७।
एभ्योयडन्तेभ्यः शीलादिसदर्थेभ्य ऊकः स्यात् । यायजूकः। जञ्जपूकः। दन्दशूकः । वावदूकः ॥४७॥
. जागुः । ५।२।४८। । शीलादिसदर्थाजागुरूकः स्यात् । जागरूकः ॥४८॥ शमष्टकात् घिनण् । ५।२।४९।
शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो घिनण स्यात् । शमी। दमी । तमी । श्रमी।भ्रमी । क्षमी । प्रमादी। क्लमी॥ ४९ ॥ युजभुजभजत्यजरञ्जद्विषदुषदुहदुहाभ्या
- हनः।५।२।५०। शीलादिसदर्थेभ्य एभ्यो घिनण स्यात् । योगी । भोगी । भागी। त्यागी । रागी । द्वेषी । दोषी । द्रोही । दोही । अभ्याघाती । अकर्मकादित्येव । गां दोग्या ॥ ५० ॥
आङः क्रीडमुषः।५।२।५१ । शीलादिसदाभ्यामाभ्यां आपूर्वाम्यां घिनण स्यात् । आक्रीडी। आमोषी ॥ ५१ ॥
प्राच्च यमयसः।५।२।५२ ।