________________
स्वोपज्ञलघुवृत्तिः । सनिचक्रिदधिजज्ञिनेमिः ।५।२।३९।
एते शीलादौ सदायुक्तमन्तो यन्ता निपात्यन्ते । सनिः।चकिः। दधिः । जज्ञिः । नेमिः ॥ ३९ ॥ शकमगमहनवृषभूस्थ उकण ।५।२।४०॥
शीलादिसदर्थेभ्य एभ्य उकण स्यात् ।शारुकाकामुकः।आगामुकः। घातुकः। वार्षुकः । भावुकः । स्थायुकः ॥ ४०॥
लषपतपदः ।५।२।४१ । शीलादिसदर्थेभ्य एभ्य उकण स्यात् । अभिलाषुकः। प्रपातुकः। उपपादुकः ॥ ४१॥
भूषाक्रोधार्थजुसृगृधिज्वलशुच
श्चानः । ५।२।४२ । भूषार्थेभ्यः क्रोधार्थेभ्योज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽनः स्यात् ।भूषणः। क्रोधनः। कोपनः।जवनः। सरणः।गड़ना ज्वलनः। शोचनः। अभिलषणः । पतनः । अर्थस्य पदनः ॥ ४२ ॥
चालशब्दार्थादकर्मकात् । ५।२।४३ । - चालार्थाच्छब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकादनः स्यात् । चलनः खणः। अकर्मकादिति किम् । पठिता विद्या ॥ ४३ ॥ इडितो व्यञ्जनाद्यन्तात् । ५।२।४४।
व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितोडितश्च धातोः शीलादिसदर्थादनः स्यात् । स्पर्धनः। वर्तनः। व्यञ्जनाद्यन्तादिति किम् । एधिता। शयिता । अकर्मकादित्येव । वसिता वस्त्रम् ॥ ४४ ॥ नणियसददीपदीक्षः ।५।२।४५।