________________
हमशग्दानुशासनस्य एम्यः शीलादिसदर्थेभ्यः क्नुः स्यात् । वस्तुः । गृध्नुः । धृष्णुः । क्षिप्नुः॥ ३२॥
सभिक्षासंशेरुः ।५।२।३३। शीलादिसदर्थात्समन्ताद् मिक्षाशंसिभ्यांच उः स्यात् । लिप्मुम भिक्षु आशंसुः ॥ ३३॥
विन्द्विच्छू ।५।२।३४ । शीलादिसदाभ्यां वेत्तीच्छतिया॑मुर्यथासङ्ख्यं नुपान्त्यच्छान्तादेशौ च निपात्यते । विन्दुः । इच्छुः ॥ ३४ ॥
शृवन्देरारुः।५।२।३५ । आभ्यां शीलादिसदाभ्यां आरु: स्यात् । विशरारुः।वन्दारूः॥३५॥ दाधेसिशदसदोरुः।५।२।३६ ।
शीलादिसदर्थेभ्यो दारूपढेसिशदसद्भयोरुः स्यात् । दारुः । धारुः । सेरुः । शगुः । सद्भुः ॥ ३६॥ शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहे
रालुः।५।२।३७। एभ्यः शीलादिसदर्थेभ्य आलुः स्यात् । शयालुः। श्रद्धालुः। निद्रालु दयालुः । तन्दालुः। पतयालुः । गृहयालुः। स्पृहयालुः ॥ ३७॥
डी सासहिवावहिचाचलिपा
पतिः ।५।२।३८ । शीलादिसदर्थानां सहिवहिचलिपतां यङन्तानां सति यथासङ्ख्यमेते निपात्यन्ते । सासहिः । वावहिः चाचलिः । पापतिः ॥ ३८ ॥