________________
हैम शब्दानुशासनस्य
अर्द्धात्परिमाणस्याऽनतो वात्वादेः | ७|४|२०|
अर्द्धात्परस्य परिमाणार्थस्य स्वरेष्वादेरद्वर्जस्वरस्य णिति तद्धिते वृद्धिः स्यात् । वात्वस्य । अर्द्धकौडविकम् । आर्द्धकौडविकम् । अनत इति किम् । अर्द्धप्रस्थिकम् | आर्द्धप्रस्थिकम् ॥ २० ॥ प्राद्वाणस्यैये । ७।४।२१ ।
५३०
प्रात्परस्य वाणस्य एये ञ्णिति तद्धिते खरेष्वादेर्वृद्धिः स्यात् । प्रस्य तु वा । प्रवाहणेयः । प्रावाहणेयः ॥ २१ ॥ एयस्य । ७ । ४ । २२ ।
यान्तशात्प्रात्रस्य वाहणस्य णिति तद्धिते स्वरेष्वादेर्वृद्धिः स्यात् । प्रस्य तु वा । प्रवाहणेयः । प्रावाहणेयिः ॥ २२ ॥
नञः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः । ७ । ४ । २३ ।
नञः परेषां एषां ञ्णिति तद्धिते खरेष्वादेर्वृद्धिः स्यात् । नञस्तु वा । अक्षैत्रज्ञम् । आक्षैत्रज्ञम् । अनैश्वरम् । आनैश्वरम् । अकौशलम् । आकौशलम् । अचापलम् | आचापलम् । अनैपुणम् । आनैपुणम् । अशौचम् | आशौचम् ॥ २३ ॥
जङ्गलधेनुवलजस्योत्तरपदस्य तु
वा । ७ । ४ । २४ ।
एतदुत्तरपदानामादेः पूर्वपदस्य स्वरेष्वादेर्नित्यं वृद्धिः स्यात् । वातूत्तरपदस्य ञ्णिति तद्धिते । कौरुजङ्गलः । कौरुजाङ्गलः । वैश्वधेनवः वैश्वधैनवः । सौवर्णवलजः । सौवर्णवालजः ॥ २४ ॥ हृद्भगसिन्धोः । ७ । ४ । २५ ।