________________
स्वोपज्ञलघुक्तिः । वाहनादुक्तः प्रत्ययो वाह्यादावेव स्यात् । आखो रथः पन्था वा । आश्चं पल्ययनम् । आश्शी कसा। अन्यत्र तु वाक्यमेव । अश्वानां घासः ॥१७९॥
वहेस्तुरिश्चादिः । ६।३।१८०। वहेर्यस्तुशब्दस्तदन्तात्तस्येदमर्थेऽञ् स्यात् तुरादिरिश्च । सांवहित्रम् ॥
तेन प्रोक्ते।६।३।१८१। तेनेति टान्तायोक्ते यथाविहितं प्रत्ययाः स्युः। भाद्रबाहवं शास्त्रम् । पाणीनियम् । वार्हस्पत्यम् ॥१८१॥ ..
मौदादिभ्यः।६।३।१८२। एभ्यस्तेन प्रोक्ते यथाविहितमण स्यात्। मौदेन प्रोक्तं वेदं विदन्त्य ऽधीयते वा मौदाः । पैष्लादाः ॥१८२॥
कठादिभ्यो वेदे लुप ।६।३।१८३। एभ्यः प्रोक्त वेदे प्रत्ययस्य लुप् स्यात् । कठाः। चरकाः॥१८३॥ तित्तिरिवरतन्तुखण्डिकोखादी
यण । ६।३। १८४। एभ्यस्तेन प्रोक्ते वेदे ईयण स्यात् । तैत्तिरीयाः । वारतन्तायाः। खाण्डिकीयाः । औखीयाः ॥१८४॥
छगलिनो णेयिन् ।६।३।१८५। तेन प्रोक्ते वेदे णेयिन स्यात् । छागलेयिनः ॥ १८५॥ शौनकादिभ्यो णिन् ।६।३।१८६। तेनप्रोक्ते वेदे णिन् स्यात् । शौनकिनः । शाङ्गरविणः ॥ १८६ ॥