________________
स्वोपहर मुशि तृप्तार्थपूरणाव्ययाऽतृश्शत्रानशा।३।११८५।
तृप्ताथैः पूरणप्रत्यान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च षष्ठ्यन्तं न समस्यते । फलानां तृप्तः।तीर्थकृतां षोडशः।राज्ञः साक्षात् । रामस्यद्विषन् । चैत्रस्य पचन् । मैत्रस्य पचमानः ॥ ८५॥
ज्ञानेच्छाार्थाधारक्तन ।३।१।८६।
ज्ञानेच्छार्चार्थेभ्यो यो वर्तमानेक्तो यश्चाद्यर्थाच्चाधार इत्याधारेक्तस्तदन्तेन षष्ठयन्तं न समस्यते। राज्ञां ज्ञातः राज्ञामिष्टः। राज्ञांपूजितः । इदमेषां यातम् ।। ८६ ।।
अस्वस्थगुणैः । ३।१। ८७। ये गुणाः स्वात्मन्येवतिष्ठन्ति न द्रव्ये ते स्वस्थास्तत्प्रतिषेधेनास्वस्थगुणवाचिभिः षष्ठयन्तं न समस्यते । पटस्य शुक्लः । गुडस्य मधुरः। अस्वस्थगुणैरिति किम् । घटवर्णः । चन्दनगन्धः ॥ ८७॥
सप्तमी शौण्डाद्यैः । ३।१।८८ ।
एमिः सहैकार्थे सप्तम्यन्तं समासस्तत्पुरुषः स्वात् । पानशौण्डः । अक्षधूतः ।। ८८॥ सिंहाचैः पूजायाम् । ३।१।८९।
एभिः सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । पूजायां गम्यमानायां । समरसिंहः । भूमिवासवः ॥ ८९॥
काकाद्यैः क्षेपे।३।१।९०। एभिः सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः स्यात् । तीर्थकाकः । तीर्थश्वा । क्षेपइति किम् । तीर्थे काकोस्ति ॥९॥
पात्रेसमितत्यादयः। ३।१ । ९१ ।