________________
१३२
हैमशब्दानुशासनस्य - याजकादिभिः। ३।१। ७८ ।
षष्ठ्यन्तं याजकाद्यैः समासस्तत्पुरुषः स्यात् । ब्राह्मणयाजकः । गुरुपूजकः॥७८॥
पत्तिरथौ गणकन । ३।१ । ७९ ।
एतो षष्ठ्यन्तौ गणकन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः । रथगणकः । पत्तिरथाविति किम् । धनस्य गणकः ॥ ७९ ॥ .
सर्वपश्चादादयः । ३।१ । ८० । एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वपश्चात् । सर्वचिरम् ॥ ८० ॥
अकेन क्रीडाजीवे । ३।१ । ८१ । पठ्यन्तमकप्रत्ययान्तेन क्रीडाजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् । उद्दालपुष्पभञ्जिका । नखलेखकः। क्रीडाजीवइति किम् । पयसः पायकः ॥ ८१॥
न कर्तरि ।३।१। ८२। कर्तरि या षष्ठी तदन्तमकान्तेन समासो न स्यात् । तव शायिका। कर्तरीति किम् । इक्षुभक्षिका ॥ ८२ ॥
कर्मजा तृचाच । ३।१। ८३ ।
कर्मणिया षष्ठी तदन्तं कर्तृविहिताकान्तेन तृजन्तेन न समासः स्यात् ।भक्तस्य भोजकः । अपांस्रष्टा । कर्मजेति किम् । गुणो गुणिविशेषकः सम्बन्धे ऽत्र षष्ठी । कर्तरीत्येव । पयः पायिका ॥ ८३॥
तृतीयायाम् । ३।१ । ८४ । कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् । शब्दानुशासनं गुरोः॥४॥