________________
स्वोपज्ञलघुपत्तिः । . आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्सवीह्यो कॉरि स्यात् । सकृतकरिवत्सः। स्तम्बकरिीहिः ॥ १००॥
किंयत्तद्बहोरः।५।१।१०१ । - एभ्यः कर्मभ्यः परात् कृगो,अः स्यात् । किंकरा। यत्करा । तत्करा। बहुकरा ॥ १०१॥ सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकाधन्तानन्तकारबाह्ररुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः ।५।१।१०२। सङ्ख्येत्यर्थप्रधानमपि एभ्यः कर्मभ्यः परात्कृगष्टः स्यात् । सङ्ख्याकरः । दिकरः । अहस्करः। दिवाकरः । विभाकरः । निशाकरः । प्रभाकरः । भास्करः । चित्रकरः। कर्तृकरः । आदिकरः। अन्तकरः। अनन्तकरः । कारकरः । बाहुकरः। अरुष्करः। धनुष्करः। नान्दीकरः। लिपिकरः । लिविकरः । बलिकरः । भक्तिकरः । क्षेत्रकरः । जङ्घाकरः । क्षपाकरः । क्षणदाकरः। रजनिकरः । दोषाकरः । दिनकरः। दिवसकरः ॥ १०२॥ हेतुतच्छीलानुकूले ऽशब्दश्लोककलहगाथा
वैरचाटुसूत्रमन्त्रपदात्।५।१।१०३।।
एषुकर्तृषु शब्दादिवर्जात् कर्मणः परात्कृष्टः स्यात् । यशस्करी विद्या ।श्राद्धकरः प्रेषणकरः।शब्दादिनिषेधः किम् । शब्दकार इत्यादि।
भृतौ कर्मणः।५।१।१०४।।