________________
२९४
हेमशब्दानुशासनस्य
: सूत्रात्कर्मणः पराद् ग्रहो ग्रहणपूर्वकधारणार्थादच् स्यात् । सूत्रग्रहः प्राज्ञः सूत्रधारो वा । धारण इति किम् । सूत्रग्राहः ॥ ९३ ॥
आयुधादिभ्यो धृगोऽदण्डादेः । ५ । १ । ९४ ।
'दण्डादिवर्जादायुधादेः कर्मणः पराद् धृगोऽच् स्यात् । धनुर्द्धरः । भूधरः । अदण्डादेरिति किम् । दण्डधारः । कुण्डधारः ॥ ९४ ॥
गोवयोऽनुद्यमे । ५ । १ । ९५ ।
कर्मणः पराद्धृगो वयस्यनुद्यमेच गम्येऽच् स्यात् । अस्थिहरः श्वशिशुः । उद्यमः उत्क्षेपणमाकाशे धारणं वा तदभावे । अंशहरो दायादः। मनोहरा माला । योऽनुद्यम इति किम् । भारहारः ॥ ९५ ॥ आङः शीले । ५ । १ । ९६ ।
| कर्मणः परादाङ्पूर्वाद्धृगेः शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् । पुष्पाहारः ॥ ९६ ॥
दृतिनाथात् पशाविः । ५ । १ । ९७ ।
।
आभ्यां कर्मम्यां पराद्धृगः पशौ कर्त्तरि इः स्यात् । इतिहरिः श्वा । नाथहरिः सिंहः ॥ ९७ ॥
रजःफलेमलाद् ग्रहः । ५ । १ । ९८ । एभ्यः कर्मभ्यः पराद् ग्रहेरिः स्यात् । रजोग्रहिः । फलेग्रहिः । मलग्रहिः ॥ ९८ ॥
देववातादापः । ५ । १ । ९९ । आभ्यां कर्मभ्यां परादापेरिः स्यात् । देवापिः । वातापिः ॥९९॥
सकृतस्तम्बाडत्सव्रीहौ कृगः। ५ । १ । १०० ।