________________
खोपलवृत्तिः। एभ्यः कर्मम्या पराद्धन्तेः शक्तौ गम्यायां टक् स्यात् । हस्तिनः। बाहुघ्नः । कपाटनः । शक्ताविति किम् । हस्तिघातो विषदः ॥ ८६ ॥ :
नगरादगजे।५।१। ८७। नगरात्कर्मणः पराद्धन्तेरगजे कर्तरि टक् स्यात् । नगरनो व्याघः। अगज इति किम् । नगरघातो हस्ती ॥ ८७॥
राजघः । ५। १ । ८८। राज्ञः कर्मणः पराबन्तेष्टक घादेशश्च निपात्यते । राजधः ॥८८॥ पाणिघताडघौ शिल्पिनि ।५।१।८९।
एतो शिल्पिनि टगन्तौ निपात्यते । पाणिघः । ताडघः । शिल्पि नीति किम् । पाणिघातः । ताडघातः ॥ ८९॥ कुक्ष्यात्मोदरात् भृगः खिः ।५।१।९०।
एभ्यः कर्मभ्यः पराद्धृगः खिः स्यात् । कुक्षिम्भरिः । आत्मम्भरि उदरम्मरिः ॥९०॥ ..... अोऽच । ५।१ । ९१ ।
कर्मणः परादरेच् स्यात् । पूजार्हा साध्वी ॥११॥ धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिशक्तितो
मरघटाद्रहः। ५।९। ९२ । एभ्यः कर्मभ्यः पराग्रहोऽन् स्यात् । धनुर्ग्रहः। दण्डग्रहः । त्सरग्रहः। लागलग्रहः । अङ्कुशग्रहः । ऋष्टिग्रहः। यष्टिग्रहः। शक्तिमहतोमरग्रहः । घटग्रहः ॥ ९२ ॥ .
सूत्राद्धारणे ।५।१।९३। ।