________________
२९२
हैमशन्दानुशासनस्प कर्मणः परात् संपूर्वात ख्यो डः स्यात् । गोसङ्ख्यः ॥ ७७ ॥ - दश्चाङः ।५।१।७८ । कर्मणः परादापर्वात् दागः ख्यश्च डः स्यात् । दायादः। स्त्र्याख्या
प्राद्ज्ञ च । ५। १ । ७९ । कर्मणः परात् प्रपूर्वात् ज्ञादागश्च डः स्यात् । पथिप्रज्ञः। प्रपाप्रदः॥
आशिषि हनः । ५।१। ८० । कर्मणः पराद्धन्तेराशिषि उः स्यात् । शत्रुहः ॥ ८॥ क्लेशादिभ्योऽपात् । ५।१।८१ । क्लेशादिकर्मणः परादपादन्तेर्डः स्यात् । क्लेशापहः । तमोपहः ॥ कुमारशीर्षाण्णिन् । ५। १।८२।
आभ्यां कर्मभ्यां पराद्धन्तेणिन् स्यात् । कुमारघाती । शीर्षघाती॥ ८॥
अचित्ते टक् ।५।१। ८३।। कर्मणः पराद्धन्तेरचित्तवति कर्तरि टक् स्यात् । वातघ्नं तैलम् । अचित्त इति किम् । पापघाती यतिः ॥ ८ ॥ जायापतश्चिह्नवति । ५।१।८४।
आभ्यां कर्मभ्यां पराद्धन्तेश्चिह्नवति कर्तरि टक् स्यात् । जायानो ब्राह्मणः । पतिनी कन्या ॥ ८४ ॥
ब्रह्मादिभ्यः। ५। १। ८५। ., एभ्यः कर्मभ्यः पराद्धन्तेष्टक स्यात् । ब्रह्मनः। गोनः पापी ॥५॥ हस्तिबाकपाटाच्छत्तौ।५।१ । ८६ ।